Declension table of viśvavāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvavāraḥ | viśvavārau | viśvavārāḥ |
Vocative | viśvavāra | viśvavārau | viśvavārāḥ |
Accusative | viśvavāram | viśvavārau | viśvavārān |
Instrumental | viśvavāreṇa | viśvavārābhyām | viśvavāraiḥ viśvavārebhiḥ |
Dative | viśvavārāya | viśvavārābhyām | viśvavārebhyaḥ |
Ablative | viśvavārāt | viśvavārābhyām | viśvavārebhyaḥ |
Genitive | viśvavārasya | viśvavārayoḥ | viśvavārāṇām |
Locative | viśvavāre | viśvavārayoḥ | viśvavāreṣu |