Declension table of viśvavāra

Deva

MasculineSingularDualPlural
Nominativeviśvavāraḥ viśvavārau viśvavārāḥ
Vocativeviśvavāra viśvavārau viśvavārāḥ
Accusativeviśvavāram viśvavārau viśvavārān
Instrumentalviśvavāreṇa viśvavārābhyām viśvavāraiḥ viśvavārebhiḥ
Dativeviśvavārāya viśvavārābhyām viśvavārebhyaḥ
Ablativeviśvavārāt viśvavārābhyām viśvavārebhyaḥ
Genitiveviśvavārasya viśvavārayoḥ viśvavārāṇām
Locativeviśvavāre viśvavārayoḥ viśvavāreṣu

Compound viśvavāra -

Adverb -viśvavāram -viśvavārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria