Declension table of viśvatomukha

Deva

MasculineSingularDualPlural
Nominativeviśvatomukhaḥ viśvatomukhau viśvatomukhāḥ
Vocativeviśvatomukha viśvatomukhau viśvatomukhāḥ
Accusativeviśvatomukham viśvatomukhau viśvatomukhān
Instrumentalviśvatomukhena viśvatomukhābhyām viśvatomukhaiḥ viśvatomukhebhiḥ
Dativeviśvatomukhāya viśvatomukhābhyām viśvatomukhebhyaḥ
Ablativeviśvatomukhāt viśvatomukhābhyām viśvatomukhebhyaḥ
Genitiveviśvatomukhasya viśvatomukhayoḥ viśvatomukhānām
Locativeviśvatomukhe viśvatomukhayoḥ viśvatomukheṣu

Compound viśvatomukha -

Adverb -viśvatomukham -viśvatomukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria