सुबन्तावली ?विश्वतोबाहु आ

Roma

स्त्रीएकद्विबहु
प्रथमाविश्वतोबाहु आ विश्वतोबाहु ए विश्वतोबाहु आः
सम्बोधनम्विश्वतोबाहु ए विश्वतोबाहु ए विश्वतोबाहु आः
द्वितीयाविश्वतोबाहु आम् विश्वतोबाहु ए विश्वतोबाहु आः
तृतीयाविश्वतोबाहु अया विश्वतोबाहु आभ्याम् विश्वतोबाहु आभिः
चतुर्थीविश्वतोबाहु आयै विश्वतोबाहु आभ्याम् विश्वतोबाहु आभ्यः
पञ्चमीविश्वतोबाहु आयाः विश्वतोबाहु आभ्याम् विश्वतोबाहु आभ्यः
षष्ठीविश्वतोबाहु आयाः विश्वतोबाहु अयोः विश्वतोबाहु आनाम्
सप्तमीविश्वतोबाहु आयाम् विश्वतोबाहु अयोः विश्वतोबाहु आसु

अव्यय ॰विश्वतोबाहु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria