Declension table of ?viśvatobāhu_ā

Deva

FeminineSingularDualPlural
Nominativeviśvatobāhu_ā viśvatobāhu_e viśvatobāhu_āḥ
Vocativeviśvatobāhu_e viśvatobāhu_e viśvatobāhu_āḥ
Accusativeviśvatobāhu_ām viśvatobāhu_e viśvatobāhu_āḥ
Instrumentalviśvatobāhu_ayā viśvatobāhu_ābhyām viśvatobāhu_ābhiḥ
Dativeviśvatobāhu_āyai viśvatobāhu_ābhyām viśvatobāhu_ābhyaḥ
Ablativeviśvatobāhu_āyāḥ viśvatobāhu_ābhyām viśvatobāhu_ābhyaḥ
Genitiveviśvatobāhu_āyāḥ viśvatobāhu_ayoḥ viśvatobāhu_ānām
Locativeviśvatobāhu_āyām viśvatobāhu_ayoḥ viśvatobāhu_āsu

Adverb -viśvatobāhu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria