Declension table of viśvasta

Deva

MasculineSingularDualPlural
Nominativeviśvastaḥ viśvastau viśvastāḥ
Vocativeviśvasta viśvastau viśvastāḥ
Accusativeviśvastam viśvastau viśvastān
Instrumentalviśvastena viśvastābhyām viśvastaiḥ
Dativeviśvastāya viśvastābhyām viśvastebhyaḥ
Ablativeviśvastāt viśvastābhyām viśvastebhyaḥ
Genitiveviśvastasya viśvastayoḥ viśvastānām
Locativeviśvaste viśvastayoḥ viśvasteṣu

Compound viśvasta -

Adverb -viśvastam -viśvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria