Declension table of viśvasita

Deva

MasculineSingularDualPlural
Nominativeviśvasitaḥ viśvasitau viśvasitāḥ
Vocativeviśvasita viśvasitau viśvasitāḥ
Accusativeviśvasitam viśvasitau viśvasitān
Instrumentalviśvasitena viśvasitābhyām viśvasitaiḥ viśvasitebhiḥ
Dativeviśvasitāya viśvasitābhyām viśvasitebhyaḥ
Ablativeviśvasitāt viśvasitābhyām viśvasitebhyaḥ
Genitiveviśvasitasya viśvasitayoḥ viśvasitānām
Locativeviśvasite viśvasitayoḥ viśvasiteṣu

Compound viśvasita -

Adverb -viśvasitam -viśvasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria