Declension table of viśvasanīya

Deva

NeuterSingularDualPlural
Nominativeviśvasanīyam viśvasanīye viśvasanīyāni
Vocativeviśvasanīya viśvasanīye viśvasanīyāni
Accusativeviśvasanīyam viśvasanīye viśvasanīyāni
Instrumentalviśvasanīyena viśvasanīyābhyām viśvasanīyaiḥ
Dativeviśvasanīyāya viśvasanīyābhyām viśvasanīyebhyaḥ
Ablativeviśvasanīyāt viśvasanīyābhyām viśvasanīyebhyaḥ
Genitiveviśvasanīyasya viśvasanīyayoḥ viśvasanīyānām
Locativeviśvasanīye viśvasanīyayoḥ viśvasanīyeṣu

Compound viśvasanīya -

Adverb -viśvasanīyam -viśvasanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria