Declension table of viśvasana

Deva

NeuterSingularDualPlural
Nominativeviśvasanam viśvasane viśvasanāni
Vocativeviśvasana viśvasane viśvasanāni
Accusativeviśvasanam viśvasane viśvasanāni
Instrumentalviśvasanena viśvasanābhyām viśvasanaiḥ
Dativeviśvasanāya viśvasanābhyām viśvasanebhyaḥ
Ablativeviśvasanāt viśvasanābhyām viśvasanebhyaḥ
Genitiveviśvasanasya viśvasanayoḥ viśvasanānām
Locativeviśvasane viśvasanayoḥ viśvasaneṣu

Compound viśvasana -

Adverb -viśvasanam -viśvasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria