Declension table of viśvasaṃskṛtadina

Deva

NeuterSingularDualPlural
Nominativeviśvasaṃskṛtadinam viśvasaṃskṛtadine viśvasaṃskṛtadināni
Vocativeviśvasaṃskṛtadina viśvasaṃskṛtadine viśvasaṃskṛtadināni
Accusativeviśvasaṃskṛtadinam viśvasaṃskṛtadine viśvasaṃskṛtadināni
Instrumentalviśvasaṃskṛtadinena viśvasaṃskṛtadinābhyām viśvasaṃskṛtadinaiḥ
Dativeviśvasaṃskṛtadināya viśvasaṃskṛtadinābhyām viśvasaṃskṛtadinebhyaḥ
Ablativeviśvasaṃskṛtadināt viśvasaṃskṛtadinābhyām viśvasaṃskṛtadinebhyaḥ
Genitiveviśvasaṃskṛtadinasya viśvasaṃskṛtadinayoḥ viśvasaṃskṛtadinānām
Locativeviśvasaṃskṛtadine viśvasaṃskṛtadinayoḥ viśvasaṃskṛtadineṣu

Compound viśvasaṃskṛtadina -

Adverb -viśvasaṃskṛtadinam -viśvasaṃskṛtadināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria