Declension table of viśvarūpamahotsava

Deva

MasculineSingularDualPlural
Nominativeviśvarūpamahotsavaḥ viśvarūpamahotsavau viśvarūpamahotsavāḥ
Vocativeviśvarūpamahotsava viśvarūpamahotsavau viśvarūpamahotsavāḥ
Accusativeviśvarūpamahotsavam viśvarūpamahotsavau viśvarūpamahotsavān
Instrumentalviśvarūpamahotsavena viśvarūpamahotsavābhyām viśvarūpamahotsavaiḥ viśvarūpamahotsavebhiḥ
Dativeviśvarūpamahotsavāya viśvarūpamahotsavābhyām viśvarūpamahotsavebhyaḥ
Ablativeviśvarūpamahotsavāt viśvarūpamahotsavābhyām viśvarūpamahotsavebhyaḥ
Genitiveviśvarūpamahotsavasya viśvarūpamahotsavayoḥ viśvarūpamahotsavānām
Locativeviśvarūpamahotsave viśvarūpamahotsavayoḥ viśvarūpamahotsaveṣu

Compound viśvarūpamahotsava -

Adverb -viśvarūpamahotsavam -viśvarūpamahotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria