सुबन्तावली ?विश्वनर

Roma

पुमान्एकद्विबहु
प्रथमाविश्वनरः विश्वनरौ विश्वनराः
सम्बोधनम्विश्वनर विश्वनरौ विश्वनराः
द्वितीयाविश्वनरम् विश्वनरौ विश्वनरान्
तृतीयाविश्वनरेण विश्वनराभ्याम् विश्वनरैः विश्वनरेभिः
चतुर्थीविश्वनराय विश्वनराभ्याम् विश्वनरेभ्यः
पञ्चमीविश्वनरात् विश्वनराभ्याम् विश्वनरेभ्यः
षष्ठीविश्वनरस्य विश्वनरयोः विश्वनराणाम्
सप्तमीविश्वनरे विश्वनरयोः विश्वनरेषु

समास विश्वनर

अव्यय ॰विश्वनरम् ॰विश्वनरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria