Declension table of ?viśvanara

Deva

MasculineSingularDualPlural
Nominativeviśvanaraḥ viśvanarau viśvanarāḥ
Vocativeviśvanara viśvanarau viśvanarāḥ
Accusativeviśvanaram viśvanarau viśvanarān
Instrumentalviśvanareṇa viśvanarābhyām viśvanaraiḥ viśvanarebhiḥ
Dativeviśvanarāya viśvanarābhyām viśvanarebhyaḥ
Ablativeviśvanarāt viśvanarābhyām viśvanarebhyaḥ
Genitiveviśvanarasya viśvanarayoḥ viśvanarāṇām
Locativeviśvanare viśvanarayoḥ viśvanareṣu

Compound viśvanara -

Adverb -viśvanaram -viśvanarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria