Declension table of viśvanātha

Deva

MasculineSingularDualPlural
Nominativeviśvanāthaḥ viśvanāthau viśvanāthāḥ
Vocativeviśvanātha viśvanāthau viśvanāthāḥ
Accusativeviśvanātham viśvanāthau viśvanāthān
Instrumentalviśvanāthena viśvanāthābhyām viśvanāthaiḥ viśvanāthebhiḥ
Dativeviśvanāthāya viśvanāthābhyām viśvanāthebhyaḥ
Ablativeviśvanāthāt viśvanāthābhyām viśvanāthebhyaḥ
Genitiveviśvanāthasya viśvanāthayoḥ viśvanāthānām
Locativeviśvanāthe viśvanāthayoḥ viśvanātheṣu

Compound viśvanātha -

Adverb -viśvanātham -viśvanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria