Declension table of viśvamitra

Deva

NeuterSingularDualPlural
Nominativeviśvamitram viśvamitre viśvamitrāṇi
Vocativeviśvamitra viśvamitre viśvamitrāṇi
Accusativeviśvamitram viśvamitre viśvamitrāṇi
Instrumentalviśvamitreṇa viśvamitrābhyām viśvamitraiḥ
Dativeviśvamitrāya viśvamitrābhyām viśvamitrebhyaḥ
Ablativeviśvamitrāt viśvamitrābhyām viśvamitrebhyaḥ
Genitiveviśvamitrasya viśvamitrayoḥ viśvamitrāṇām
Locativeviśvamitre viśvamitrayoḥ viśvamitreṣu

Compound viśvamitra -

Adverb -viśvamitram -viśvamitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria