Declension table of viśvaksena

Deva

MasculineSingularDualPlural
Nominativeviśvaksenaḥ viśvaksenau viśvaksenāḥ
Vocativeviśvaksena viśvaksenau viśvaksenāḥ
Accusativeviśvaksenam viśvaksenau viśvaksenān
Instrumentalviśvaksenena viśvaksenābhyām viśvaksenaiḥ viśvaksenebhiḥ
Dativeviśvaksenāya viśvaksenābhyām viśvaksenebhyaḥ
Ablativeviśvaksenāt viśvaksenābhyām viśvaksenebhyaḥ
Genitiveviśvaksenasya viśvaksenayoḥ viśvaksenānām
Locativeviśvaksene viśvaksenayoḥ viśvakseneṣu

Compound viśvaksena -

Adverb -viśvaksenam -viśvaksenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria