Declension table of viśvakarman

Deva

MasculineSingularDualPlural
Nominativeviśvakarmā viśvakarmāṇau viśvakarmāṇaḥ
Vocativeviśvakarman viśvakarmāṇau viśvakarmāṇaḥ
Accusativeviśvakarmāṇam viśvakarmāṇau viśvakarmaṇaḥ
Instrumentalviśvakarmaṇā viśvakarmabhyām viśvakarmabhiḥ
Dativeviśvakarmaṇe viśvakarmabhyām viśvakarmabhyaḥ
Ablativeviśvakarmaṇaḥ viśvakarmabhyām viśvakarmabhyaḥ
Genitiveviśvakarmaṇaḥ viśvakarmaṇoḥ viśvakarmaṇām
Locativeviśvakarmaṇi viśvakarmaṇoḥ viśvakarmasu

Compound viśvakarma -

Adverb -viśvakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria