Declension table of viśvāvasu

Deva

NeuterSingularDualPlural
Nominativeviśvāvasu viśvāvasunī viśvāvasūni
Vocativeviśvāvasu viśvāvasunī viśvāvasūni
Accusativeviśvāvasu viśvāvasunī viśvāvasūni
Instrumentalviśvāvasunā viśvāvasubhyām viśvāvasubhiḥ
Dativeviśvāvasune viśvāvasubhyām viśvāvasubhyaḥ
Ablativeviśvāvasunaḥ viśvāvasubhyām viśvāvasubhyaḥ
Genitiveviśvāvasunaḥ viśvāvasunoḥ viśvāvasūnām
Locativeviśvāvasuni viśvāvasunoḥ viśvāvasuṣu

Compound viśvāvasu -

Adverb -viśvāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria