Declension table of viśvāsya

Deva

MasculineSingularDualPlural
Nominativeviśvāsyaḥ viśvāsyau viśvāsyāḥ
Vocativeviśvāsya viśvāsyau viśvāsyāḥ
Accusativeviśvāsyam viśvāsyau viśvāsyān
Instrumentalviśvāsyena viśvāsyābhyām viśvāsyaiḥ viśvāsyebhiḥ
Dativeviśvāsyāya viśvāsyābhyām viśvāsyebhyaḥ
Ablativeviśvāsyāt viśvāsyābhyām viśvāsyebhyaḥ
Genitiveviśvāsyasya viśvāsyayoḥ viśvāsyānām
Locativeviśvāsye viśvāsyayoḥ viśvāsyeṣu

Compound viśvāsya -

Adverb -viśvāsyam -viśvāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria