Declension table of viśvāsin

Deva

MasculineSingularDualPlural
Nominativeviśvāsī viśvāsinau viśvāsinaḥ
Vocativeviśvāsin viśvāsinau viśvāsinaḥ
Accusativeviśvāsinam viśvāsinau viśvāsinaḥ
Instrumentalviśvāsinā viśvāsibhyām viśvāsibhiḥ
Dativeviśvāsine viśvāsibhyām viśvāsibhyaḥ
Ablativeviśvāsinaḥ viśvāsibhyām viśvāsibhyaḥ
Genitiveviśvāsinaḥ viśvāsinoḥ viśvāsinām
Locativeviśvāsini viśvāsinoḥ viśvāsiṣu

Compound viśvāsi -

Adverb -viśvāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria