Declension table of viśvāsaghātaka

Deva

NeuterSingularDualPlural
Nominativeviśvāsaghātakam viśvāsaghātake viśvāsaghātakāni
Vocativeviśvāsaghātaka viśvāsaghātake viśvāsaghātakāni
Accusativeviśvāsaghātakam viśvāsaghātake viśvāsaghātakāni
Instrumentalviśvāsaghātakena viśvāsaghātakābhyām viśvāsaghātakaiḥ
Dativeviśvāsaghātakāya viśvāsaghātakābhyām viśvāsaghātakebhyaḥ
Ablativeviśvāsaghātakāt viśvāsaghātakābhyām viśvāsaghātakebhyaḥ
Genitiveviśvāsaghātakasya viśvāsaghātakayoḥ viśvāsaghātakānām
Locativeviśvāsaghātake viśvāsaghātakayoḥ viśvāsaghātakeṣu

Compound viśvāsaghātaka -

Adverb -viśvāsaghātakam -viśvāsaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria