Declension table of viśvāsaghāta

Deva

MasculineSingularDualPlural
Nominativeviśvāsaghātaḥ viśvāsaghātau viśvāsaghātāḥ
Vocativeviśvāsaghāta viśvāsaghātau viśvāsaghātāḥ
Accusativeviśvāsaghātam viśvāsaghātau viśvāsaghātān
Instrumentalviśvāsaghātena viśvāsaghātābhyām viśvāsaghātaiḥ viśvāsaghātebhiḥ
Dativeviśvāsaghātāya viśvāsaghātābhyām viśvāsaghātebhyaḥ
Ablativeviśvāsaghātāt viśvāsaghātābhyām viśvāsaghātebhyaḥ
Genitiveviśvāsaghātasya viśvāsaghātayoḥ viśvāsaghātānām
Locativeviśvāsaghāte viśvāsaghātayoḥ viśvāsaghāteṣu

Compound viśvāsaghāta -

Adverb -viśvāsaghātam -viśvāsaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria