Declension table of viśvāpuṣ

Deva

FeminineSingularDualPlural
Nominativeviśvāpuṭ viśvāpuṣau viśvāpuṣaḥ
Vocativeviśvāpuṭ viśvāpuṣau viśvāpuṣaḥ
Accusativeviśvāpuṣam viśvāpuṣau viśvāpuṣaḥ
Instrumentalviśvāpuṣā viśvāpuḍbhyām viśvāpuḍbhiḥ
Dativeviśvāpuṣe viśvāpuḍbhyām viśvāpuḍbhyaḥ
Ablativeviśvāpuṣaḥ viśvāpuḍbhyām viśvāpuḍbhyaḥ
Genitiveviśvāpuṣaḥ viśvāpuṣoḥ viśvāpuṣām
Locativeviśvāpuṣi viśvāpuṣoḥ viśvāpuṭsu

Compound viśvāpuṭ -

Adverb -viśvāpuṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria