Declension table of viśvāntara

Deva

MasculineSingularDualPlural
Nominativeviśvāntaraḥ viśvāntarau viśvāntarāḥ
Vocativeviśvāntara viśvāntarau viśvāntarāḥ
Accusativeviśvāntaram viśvāntarau viśvāntarān
Instrumentalviśvāntareṇa viśvāntarābhyām viśvāntaraiḥ viśvāntarebhiḥ
Dativeviśvāntarāya viśvāntarābhyām viśvāntarebhyaḥ
Ablativeviśvāntarāt viśvāntarābhyām viśvāntarebhyaḥ
Genitiveviśvāntarasya viśvāntarayoḥ viśvāntarāṇām
Locativeviśvāntare viśvāntarayoḥ viśvāntareṣu

Compound viśvāntara -

Adverb -viśvāntaram -viśvāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria