Declension table of viśvambharā

Deva

FeminineSingularDualPlural
Nominativeviśvambharā viśvambhare viśvambharāḥ
Vocativeviśvambhare viśvambhare viśvambharāḥ
Accusativeviśvambharām viśvambhare viśvambharāḥ
Instrumentalviśvambharayā viśvambharābhyām viśvambharābhiḥ
Dativeviśvambharāyai viśvambharābhyām viśvambharābhyaḥ
Ablativeviśvambharāyāḥ viśvambharābhyām viśvambharābhyaḥ
Genitiveviśvambharāyāḥ viśvambharayoḥ viśvambharāṇām
Locativeviśvambharāyām viśvambharayoḥ viśvambharāsu

Adverb -viśvambharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria