Declension table of viśvambhara

Deva

NeuterSingularDualPlural
Nominativeviśvambharam viśvambhare viśvambharāṇi
Vocativeviśvambhara viśvambhare viśvambharāṇi
Accusativeviśvambharam viśvambhare viśvambharāṇi
Instrumentalviśvambhareṇa viśvambharābhyām viśvambharaiḥ
Dativeviśvambharāya viśvambharābhyām viśvambharebhyaḥ
Ablativeviśvambharāt viśvambharābhyām viśvambharebhyaḥ
Genitiveviśvambharasya viśvambharayoḥ viśvambharāṇām
Locativeviśvambhare viśvambharayoḥ viśvambhareṣu

Compound viśvambhara -

Adverb -viśvambharam -viśvambharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria