Declension table of viśvambhara

Deva

MasculineSingularDualPlural
Nominativeviśvambharaḥ viśvambharau viśvambharāḥ
Vocativeviśvambhara viśvambharau viśvambharāḥ
Accusativeviśvambharam viśvambharau viśvambharān
Instrumentalviśvambhareṇa viśvambharābhyām viśvambharaiḥ
Dativeviśvambharāya viśvambharābhyām viśvambharebhyaḥ
Ablativeviśvambharāt viśvambharābhyām viśvambharebhyaḥ
Genitiveviśvambharasya viśvambharayoḥ viśvambharāṇām
Locativeviśvambhare viśvambharayoḥ viśvambhareṣu

Compound viśvambhara -

Adverb -viśvambharam -viśvambharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria