Declension table of viśuddhimārga

Deva

MasculineSingularDualPlural
Nominativeviśuddhimārgaḥ viśuddhimārgau viśuddhimārgāḥ
Vocativeviśuddhimārga viśuddhimārgau viśuddhimārgāḥ
Accusativeviśuddhimārgam viśuddhimārgau viśuddhimārgān
Instrumentalviśuddhimārgeṇa viśuddhimārgābhyām viśuddhimārgaiḥ
Dativeviśuddhimārgāya viśuddhimārgābhyām viśuddhimārgebhyaḥ
Ablativeviśuddhimārgāt viśuddhimārgābhyām viśuddhimārgebhyaḥ
Genitiveviśuddhimārgasya viśuddhimārgayoḥ viśuddhimārgāṇām
Locativeviśuddhimārge viśuddhimārgayoḥ viśuddhimārgeṣu

Compound viśuddhimārga -

Adverb -viśuddhimārgam -viśuddhimārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria