Declension table of viśuddhacakra

Deva

NeuterSingularDualPlural
Nominativeviśuddhacakram viśuddhacakre viśuddhacakrāṇi
Vocativeviśuddhacakra viśuddhacakre viśuddhacakrāṇi
Accusativeviśuddhacakram viśuddhacakre viśuddhacakrāṇi
Instrumentalviśuddhacakreṇa viśuddhacakrābhyām viśuddhacakraiḥ
Dativeviśuddhacakrāya viśuddhacakrābhyām viśuddhacakrebhyaḥ
Ablativeviśuddhacakrāt viśuddhacakrābhyām viśuddhacakrebhyaḥ
Genitiveviśuddhacakrasya viśuddhacakrayoḥ viśuddhacakrāṇām
Locativeviśuddhacakre viśuddhacakrayoḥ viśuddhacakreṣu

Compound viśuddhacakra -

Adverb -viśuddhacakram -viśuddhacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria