Declension table of viśuddha

Deva

MasculineSingularDualPlural
Nominativeviśuddhaḥ viśuddhau viśuddhāḥ
Vocativeviśuddha viśuddhau viśuddhāḥ
Accusativeviśuddham viśuddhau viśuddhān
Instrumentalviśuddhena viśuddhābhyām viśuddhaiḥ viśuddhebhiḥ
Dativeviśuddhāya viśuddhābhyām viśuddhebhyaḥ
Ablativeviśuddhāt viśuddhābhyām viśuddhebhyaḥ
Genitiveviśuddhasya viśuddhayoḥ viśuddhānām
Locativeviśuddhe viśuddhayoḥ viśuddheṣu

Compound viśuddha -

Adverb -viśuddham -viśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria