Declension table of viśruti

Deva

FeminineSingularDualPlural
Nominativeviśrutiḥ viśrutī viśrutayaḥ
Vocativeviśrute viśrutī viśrutayaḥ
Accusativeviśrutim viśrutī viśrutīḥ
Instrumentalviśrutyā viśrutibhyām viśrutibhiḥ
Dativeviśrutyai viśrutaye viśrutibhyām viśrutibhyaḥ
Ablativeviśrutyāḥ viśruteḥ viśrutibhyām viśrutibhyaḥ
Genitiveviśrutyāḥ viśruteḥ viśrutyoḥ viśrutīnām
Locativeviśrutyām viśrutau viśrutyoḥ viśrutiṣu

Compound viśruti -

Adverb -viśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria