Declension table of viśrutavat

Deva

NeuterSingularDualPlural
Nominativeviśrutavat viśrutavantī viśrutavatī viśrutavanti
Vocativeviśrutavat viśrutavantī viśrutavatī viśrutavanti
Accusativeviśrutavat viśrutavantī viśrutavatī viśrutavanti
Instrumentalviśrutavatā viśrutavadbhyām viśrutavadbhiḥ
Dativeviśrutavate viśrutavadbhyām viśrutavadbhyaḥ
Ablativeviśrutavataḥ viśrutavadbhyām viśrutavadbhyaḥ
Genitiveviśrutavataḥ viśrutavatoḥ viśrutavatām
Locativeviśrutavati viśrutavatoḥ viśrutavatsu

Adverb -viśrutavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria