Declension table of viśruta

Deva

MasculineSingularDualPlural
Nominativeviśrutaḥ viśrutau viśrutāḥ
Vocativeviśruta viśrutau viśrutāḥ
Accusativeviśrutam viśrutau viśrutān
Instrumentalviśrutena viśrutābhyām viśrutaiḥ viśrutebhiḥ
Dativeviśrutāya viśrutābhyām viśrutebhyaḥ
Ablativeviśrutāt viśrutābhyām viśrutebhyaḥ
Genitiveviśrutasya viśrutayoḥ viśrutānām
Locativeviśrute viśrutayoḥ viśruteṣu

Compound viśruta -

Adverb -viśrutam -viśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria