Declension table of viśravaṇa

Deva

MasculineSingularDualPlural
Nominativeviśravaṇaḥ viśravaṇau viśravaṇāḥ
Vocativeviśravaṇa viśravaṇau viśravaṇāḥ
Accusativeviśravaṇam viśravaṇau viśravaṇān
Instrumentalviśravaṇena viśravaṇābhyām viśravaṇaiḥ viśravaṇebhiḥ
Dativeviśravaṇāya viśravaṇābhyām viśravaṇebhyaḥ
Ablativeviśravaṇāt viśravaṇābhyām viśravaṇebhyaḥ
Genitiveviśravaṇasya viśravaṇayoḥ viśravaṇānām
Locativeviśravaṇe viśravaṇayoḥ viśravaṇeṣu

Compound viśravaṇa -

Adverb -viśravaṇam -viśravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria