Declension table of viśrambhaṇīya

Deva

NeuterSingularDualPlural
Nominativeviśrambhaṇīyam viśrambhaṇīye viśrambhaṇīyāni
Vocativeviśrambhaṇīya viśrambhaṇīye viśrambhaṇīyāni
Accusativeviśrambhaṇīyam viśrambhaṇīye viśrambhaṇīyāni
Instrumentalviśrambhaṇīyena viśrambhaṇīyābhyām viśrambhaṇīyaiḥ
Dativeviśrambhaṇīyāya viśrambhaṇīyābhyām viśrambhaṇīyebhyaḥ
Ablativeviśrambhaṇīyāt viśrambhaṇīyābhyām viśrambhaṇīyebhyaḥ
Genitiveviśrambhaṇīyasya viśrambhaṇīyayoḥ viśrambhaṇīyānām
Locativeviśrambhaṇīye viśrambhaṇīyayoḥ viśrambhaṇīyeṣu

Compound viśrambhaṇīya -

Adverb -viśrambhaṇīyam -viśrambhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria