Declension table of viśrambhaṇīya

Deva

MasculineSingularDualPlural
Nominativeviśrambhaṇīyaḥ viśrambhaṇīyau viśrambhaṇīyāḥ
Vocativeviśrambhaṇīya viśrambhaṇīyau viśrambhaṇīyāḥ
Accusativeviśrambhaṇīyam viśrambhaṇīyau viśrambhaṇīyān
Instrumentalviśrambhaṇīyena viśrambhaṇīyābhyām viśrambhaṇīyaiḥ viśrambhaṇīyebhiḥ
Dativeviśrambhaṇīyāya viśrambhaṇīyābhyām viśrambhaṇīyebhyaḥ
Ablativeviśrambhaṇīyāt viśrambhaṇīyābhyām viśrambhaṇīyebhyaḥ
Genitiveviśrambhaṇīyasya viśrambhaṇīyayoḥ viśrambhaṇīyānām
Locativeviśrambhaṇīye viśrambhaṇīyayoḥ viśrambhaṇīyeṣu

Compound viśrambhaṇīya -

Adverb -viśrambhaṇīyam -viśrambhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria