Declension table of viśrabdha

Deva

MasculineSingularDualPlural
Nominativeviśrabdhaḥ viśrabdhau viśrabdhāḥ
Vocativeviśrabdha viśrabdhau viśrabdhāḥ
Accusativeviśrabdham viśrabdhau viśrabdhān
Instrumentalviśrabdhena viśrabdhābhyām viśrabdhaiḥ viśrabdhebhiḥ
Dativeviśrabdhāya viśrabdhābhyām viśrabdhebhyaḥ
Ablativeviśrabdhāt viśrabdhābhyām viśrabdhebhyaḥ
Genitiveviśrabdhasya viśrabdhayoḥ viśrabdhānām
Locativeviśrabdhe viśrabdhayoḥ viśrabdheṣu

Compound viśrabdha -

Adverb -viśrabdham -viśrabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria