Declension table of ?viśrāntakathā

Deva

FeminineSingularDualPlural
Nominativeviśrāntakathā viśrāntakathe viśrāntakathāḥ
Vocativeviśrāntakathe viśrāntakathe viśrāntakathāḥ
Accusativeviśrāntakathām viśrāntakathe viśrāntakathāḥ
Instrumentalviśrāntakathayā viśrāntakathābhyām viśrāntakathābhiḥ
Dativeviśrāntakathāyai viśrāntakathābhyām viśrāntakathābhyaḥ
Ablativeviśrāntakathāyāḥ viśrāntakathābhyām viśrāntakathābhyaḥ
Genitiveviśrāntakathāyāḥ viśrāntakathayoḥ viśrāntakathānām
Locativeviśrāntakathāyām viśrāntakathayoḥ viśrāntakathāsu

Adverb -viśrāntakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria