सुबन्तावली ?विश्रान्तकथा

Roma

स्त्रीएकद्विबहु
प्रथमाविश्रान्तकथा विश्रान्तकथे विश्रान्तकथाः
सम्बोधनम्विश्रान्तकथे विश्रान्तकथे विश्रान्तकथाः
द्वितीयाविश्रान्तकथाम् विश्रान्तकथे विश्रान्तकथाः
तृतीयाविश्रान्तकथया विश्रान्तकथाभ्याम् विश्रान्तकथाभिः
चतुर्थीविश्रान्तकथायै विश्रान्तकथाभ्याम् विश्रान्तकथाभ्यः
पञ्चमीविश्रान्तकथायाः विश्रान्तकथाभ्याम् विश्रान्तकथाभ्यः
षष्ठीविश्रान्तकथायाः विश्रान्तकथयोः विश्रान्तकथानाम्
सप्तमीविश्रान्तकथायाम् विश्रान्तकथयोः विश्रान्तकथासु

अव्यय ॰विश्रान्तकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria