Declension table of viśrānta

Deva

NeuterSingularDualPlural
Nominativeviśrāntam viśrānte viśrāntāni
Vocativeviśrānta viśrānte viśrāntāni
Accusativeviśrāntam viśrānte viśrāntāni
Instrumentalviśrāntena viśrāntābhyām viśrāntaiḥ
Dativeviśrāntāya viśrāntābhyām viśrāntebhyaḥ
Ablativeviśrāntāt viśrāntābhyām viśrāntebhyaḥ
Genitiveviśrāntasya viśrāntayoḥ viśrāntānām
Locativeviśrānte viśrāntayoḥ viśrānteṣu

Compound viśrānta -

Adverb -viśrāntam -viśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria