Declension table of viśrānta

Deva

MasculineSingularDualPlural
Nominativeviśrāntaḥ viśrāntau viśrāntāḥ
Vocativeviśrānta viśrāntau viśrāntāḥ
Accusativeviśrāntam viśrāntau viśrāntān
Instrumentalviśrāntena viśrāntābhyām viśrāntaiḥ viśrāntebhiḥ
Dativeviśrāntāya viśrāntābhyām viśrāntebhyaḥ
Ablativeviśrāntāt viśrāntābhyām viśrāntebhyaḥ
Genitiveviśrāntasya viśrāntayoḥ viśrāntānām
Locativeviśrānte viśrāntayoḥ viśrānteṣu

Compound viśrānta -

Adverb -viśrāntam -viśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria