Declension table of viśrāmakāla

Deva

MasculineSingularDualPlural
Nominativeviśrāmakālaḥ viśrāmakālau viśrāmakālāḥ
Vocativeviśrāmakāla viśrāmakālau viśrāmakālāḥ
Accusativeviśrāmakālam viśrāmakālau viśrāmakālān
Instrumentalviśrāmakālena viśrāmakālābhyām viśrāmakālaiḥ viśrāmakālebhiḥ
Dativeviśrāmakālāya viśrāmakālābhyām viśrāmakālebhyaḥ
Ablativeviśrāmakālāt viśrāmakālābhyām viśrāmakālebhyaḥ
Genitiveviśrāmakālasya viśrāmakālayoḥ viśrāmakālānām
Locativeviśrāmakāle viśrāmakālayoḥ viśrāmakāleṣu

Compound viśrāmakāla -

Adverb -viśrāmakālam -viśrāmakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria