Declension table of viśrāma

Deva

MasculineSingularDualPlural
Nominativeviśrāmaḥ viśrāmau viśrāmāḥ
Vocativeviśrāma viśrāmau viśrāmāḥ
Accusativeviśrāmam viśrāmau viśrāmān
Instrumentalviśrāmeṇa viśrāmābhyām viśrāmaiḥ viśrāmebhiḥ
Dativeviśrāmāya viśrāmābhyām viśrāmebhyaḥ
Ablativeviśrāmāt viśrāmābhyām viśrāmebhyaḥ
Genitiveviśrāmasya viśrāmayoḥ viśrāmāṇām
Locativeviśrāme viśrāmayoḥ viśrāmeṣu

Compound viśrāma -

Adverb -viśrāmam -viśrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria