Declension table of viśodhanīya

Deva

MasculineSingularDualPlural
Nominativeviśodhanīyaḥ viśodhanīyau viśodhanīyāḥ
Vocativeviśodhanīya viśodhanīyau viśodhanīyāḥ
Accusativeviśodhanīyam viśodhanīyau viśodhanīyān
Instrumentalviśodhanīyena viśodhanīyābhyām viśodhanīyaiḥ
Dativeviśodhanīyāya viśodhanīyābhyām viśodhanīyebhyaḥ
Ablativeviśodhanīyāt viśodhanīyābhyām viśodhanīyebhyaḥ
Genitiveviśodhanīyasya viśodhanīyayoḥ viśodhanīyānām
Locativeviśodhanīye viśodhanīyayoḥ viśodhanīyeṣu

Compound viśodhanīya -

Adverb -viśodhanīyam -viśodhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria