Declension table of viśodhana

Deva

MasculineSingularDualPlural
Nominativeviśodhanaḥ viśodhanau viśodhanāḥ
Vocativeviśodhana viśodhanau viśodhanāḥ
Accusativeviśodhanam viśodhanau viśodhanān
Instrumentalviśodhanena viśodhanābhyām viśodhanaiḥ viśodhanebhiḥ
Dativeviśodhanāya viśodhanābhyām viśodhanebhyaḥ
Ablativeviśodhanāt viśodhanābhyām viśodhanebhyaḥ
Genitiveviśodhanasya viśodhanayoḥ viśodhanānām
Locativeviśodhane viśodhanayoḥ viśodhaneṣu

Compound viśodhana -

Adverb -viśodhanam -viśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria