Declension table of viśoṣaṇa

Deva

MasculineSingularDualPlural
Nominativeviśoṣaṇaḥ viśoṣaṇau viśoṣaṇāḥ
Vocativeviśoṣaṇa viśoṣaṇau viśoṣaṇāḥ
Accusativeviśoṣaṇam viśoṣaṇau viśoṣaṇān
Instrumentalviśoṣaṇena viśoṣaṇābhyām viśoṣaṇaiḥ viśoṣaṇebhiḥ
Dativeviśoṣaṇāya viśoṣaṇābhyām viśoṣaṇebhyaḥ
Ablativeviśoṣaṇāt viśoṣaṇābhyām viśoṣaṇebhyaḥ
Genitiveviśoṣaṇasya viśoṣaṇayoḥ viśoṣaṇānām
Locativeviśoṣaṇe viśoṣaṇayoḥ viśoṣaṇeṣu

Compound viśoṣaṇa -

Adverb -viśoṣaṇam -viśoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria