सुबन्तावली ?विश्लिष्टतर

Roma

नपुंसकम्एकद्विबहु
प्रथमाविश्लिष्टतरम् विश्लिष्टतरे विश्लिष्टतराणि
सम्बोधनम्विश्लिष्टतर विश्लिष्टतरे विश्लिष्टतराणि
द्वितीयाविश्लिष्टतरम् विश्लिष्टतरे विश्लिष्टतराणि
तृतीयाविश्लिष्टतरेण विश्लिष्टतराभ्याम् विश्लिष्टतरैः
चतुर्थीविश्लिष्टतराय विश्लिष्टतराभ्याम् विश्लिष्टतरेभ्यः
पञ्चमीविश्लिष्टतरात् विश्लिष्टतराभ्याम् विश्लिष्टतरेभ्यः
षष्ठीविश्लिष्टतरस्य विश्लिष्टतरयोः विश्लिष्टतराणाम्
सप्तमीविश्लिष्टतरे विश्लिष्टतरयोः विश्लिष्टतरेषु

समास विश्लिष्टतर

अव्यय ॰विश्लिष्टतरम् ॰विश्लिष्टतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria