Declension table of ?viśliṣṭatara

Deva

NeuterSingularDualPlural
Nominativeviśliṣṭataram viśliṣṭatare viśliṣṭatarāṇi
Vocativeviśliṣṭatara viśliṣṭatare viśliṣṭatarāṇi
Accusativeviśliṣṭataram viśliṣṭatare viśliṣṭatarāṇi
Instrumentalviśliṣṭatareṇa viśliṣṭatarābhyām viśliṣṭataraiḥ
Dativeviśliṣṭatarāya viśliṣṭatarābhyām viśliṣṭatarebhyaḥ
Ablativeviśliṣṭatarāt viśliṣṭatarābhyām viśliṣṭatarebhyaḥ
Genitiveviśliṣṭatarasya viśliṣṭatarayoḥ viśliṣṭatarāṇām
Locativeviśliṣṭatare viśliṣṭatarayoḥ viśliṣṭatareṣu

Compound viśliṣṭatara -

Adverb -viśliṣṭataram -viśliṣṭatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria