Declension table of viśliṣṭa

Deva

MasculineSingularDualPlural
Nominativeviśliṣṭaḥ viśliṣṭau viśliṣṭāḥ
Vocativeviśliṣṭa viśliṣṭau viśliṣṭāḥ
Accusativeviśliṣṭam viśliṣṭau viśliṣṭān
Instrumentalviśliṣṭena viśliṣṭābhyām viśliṣṭaiḥ viśliṣṭebhiḥ
Dativeviśliṣṭāya viśliṣṭābhyām viśliṣṭebhyaḥ
Ablativeviśliṣṭāt viśliṣṭābhyām viśliṣṭebhyaḥ
Genitiveviśliṣṭasya viśliṣṭayoḥ viśliṣṭānām
Locativeviśliṣṭe viśliṣṭayoḥ viśliṣṭeṣu

Compound viśliṣṭa -

Adverb -viśliṣṭam -viśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria