Declension table of viśleṣaka

Deva

NeuterSingularDualPlural
Nominativeviśleṣakam viśleṣake viśleṣakāṇi
Vocativeviśleṣaka viśleṣake viśleṣakāṇi
Accusativeviśleṣakam viśleṣake viśleṣakāṇi
Instrumentalviśleṣakeṇa viśleṣakābhyām viśleṣakaiḥ
Dativeviśleṣakāya viśleṣakābhyām viśleṣakebhyaḥ
Ablativeviśleṣakāt viśleṣakābhyām viśleṣakebhyaḥ
Genitiveviśleṣakasya viśleṣakayoḥ viśleṣakāṇām
Locativeviśleṣake viśleṣakayoḥ viśleṣakeṣu

Compound viśleṣaka -

Adverb -viśleṣakam -viśleṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria